Śrīkoṣa
Chapter 31

Verse 31.241

सुवर्णदर्भसद्रत्नक्षालितेनाम्भसा सह ।
एवं कृतोपवासश्च प्राग्वदाराध्य केशवम् ॥ २४१ ॥