Śrīkoṣa
Chapter 31

Verse 31.245

आयुरारोग्यसद्भृत्यपुत्रदारान्वितस्य च ।
लाग्नं (यागम्) मौहूर्तिकं कर्म तैथ्यं यदपि वित्मृतम् ॥ २४५ ॥