Śrīkoṣa
Chapter 31

Verse 31.247

पूर्णान्तमर्घ्यपुष्पाद्यैर्दतैर्हेमगवादिकैः ।
द्विवासरमहर्वात्र त्रिदिनं षडहं हि यत् ॥ २४७ ॥