Śrīkoṣa
Chapter 31

Verse 31.248

द्वादशाहं द्विपक्षं यत् (च) क्षपयित्वा यथाविधि ।
व्रतान्तवासरात्पूर्वं सहजागरणादिना ॥ २४८ ॥