Śrīkoṣa
Chapter 31

Verse 31.249

जपहोमार्चनध्यान (क्, ख्: ध्यानप्राणायामैः) प्रणामैस्सप्रदक्षिणैः ।
कथानकैस्तवैः (घ्: कथान्तरैस्तवैर्दिव्यैः इति क्वचित्) पुण्यैः क्षपणीयमतन्द्रितैः ॥ २४९ ॥