Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 31
Verse 31.249
Previous
Next
Original
जपहोमार्चनध्यान (क्, ख्: ध्यानप्राणायामैः) प्रणामैस्सप्रदक्षिणैः ।
कथानकैस्तवैः (घ्: कथान्तरैस्तवैर्दिव्यैः इति क्वचित्) पुण्यैः क्षपणीयमतन्द्रितैः ॥ २४९ ॥
Previous Verse
Next Verse