Śrīkoṣa
Chapter 31

Verse 31.252

दद्याच्च भगवत्यग्रे सुसिद्धं हविषा युतम् ।
देवपादाम्बुपूर्वं तु तिलसत्फलचर्वणम् ॥ २५२ ॥