Śrīkoṣa
Chapter 31

Verse 31.255

व्रताद्यदिवसं कार्यमेवं व्रतदिनस्य च ।
वर्जनीयं प्रयत्नेन प्रजासद्गतिकाङ्क्षिणा ॥ २५५ ॥