Śrīkoṣa
Chapter 31

Verse 31.257

ईषदा (क्, ख्: * * * माद्यदिनो) द्यदिनोपेतमुपवासदिनं यदि ।
लोके लब्धप्रतिष्ठं च तथात्वेन तु सर्वदा ॥ २५७ ॥