Śrīkoṣa
Chapter 4

Verse 4.174

गणौ चण्डाकृतिधरौ दुर्दर्शौ दुरतिक्रमौ ।
जयं च विजयं नाम्ना प्रत्यग्भागे तथा न्यसेत् ॥ १७६ ॥