Śrīkoṣa
Chapter 31

Verse 31.269

ज्ञात्वा तिथीशनाथात्मा वासुदेवोऽच्युतः प्रभुः ।
पूजनीयो हि पर्वादौ सोपवासैः क्रमेण तु ॥ २६९ ॥