Śrīkoṣa
Chapter 31

Verse 31.272

क्षपयित्वा यथान्यायं दानैर्होमैस्स्वशक्तितः ।
विधात्रात्मा द्वितीयायां तृतीयायां स्वयं हरिः ॥ २७२ ॥