Śrīkoṣa
Chapter 31

Verse 31.277

पूजनीयोऽर्घ्यपुष्पाद्यैरुपहारैः क्रियान्वितैः ।
पूजार्थमाद्यदिवसे ब्राह्म (ब्रह्मा)णं वत्सरं यजेत् ॥ २७७ ॥