Śrīkoṣa
Chapter 31

Verse 31.282

दशम्यामर्चनीयं च तद्दिनेशं महामते ।
एकादशेऽह्नि विद्यार्थीं विद्यानाथमहेश्वरम् ॥ २८२ ॥