Śrīkoṣa
Chapter 31

Verse 31.285

एवं पञ्चदशाहेशो माननीयस्ससर्वदा ।
यद्यप्युक्तं तिथीशानामर्चनं तिथिषु द्विज ॥ २८५ ॥