Śrīkoṣa
Chapter 31

Verse 31.286

नैकान्तिनां तद्विहितं द्विजानामफलार्थिनाम् ।
एकादश्यां हि वै तेषां पक्षयोरुभयोरपि ॥ २८६ ॥