Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 31
Verse 31.287
Previous
Next
Original
परपीडं (सर्वत्र परपीडं इत्यस्ति क्वचित् परिपीडं इति दृश्यते) च विहितं तन्निष्ठं वा परावृतम् ।
तिथीश्वरद्वयेनैव यद्यप्युक्तं तिथिद्वयम् ॥ २८७ ॥
Previous Verse
Next Verse