Śrīkoṣa
Chapter 4

Verse 4.177

एते गणेश्वरा ह्यष्टौ प्रभापुष्पाम्बरैर्विना ।
देहवक्त्राकृतेस्तुल्यौ तथैवाभरणायुधैः ॥ १७९ ॥