Śrīkoṣa
Chapter 31

Verse 31.288

एकादश्यादिकं चैवं तथापि द्विजसत्तम ।
गौणमेतन्न मुख्यं च मुख्यत्वेन तदाच्युतम् ॥ २८८ ॥