Śrīkoṣa
Chapter 31

Verse 31.289

न केवलं हि तद्यावद्वस्तुजालं हि चापरम् ।
मनवश्चोपदेष्टारः प्रपञ्चस्यास्य पौष्कर ॥ २८९ ॥