Śrīkoṣa
Chapter 31

Verse 31.291

व्रतार्थमुपवासानां (क्, ख्: भृतार्धम्) येन संवत्सरस्य च ।
सङ्कल्पमुदकक्षेपपूर्वं कृतमकृत्रिमम् ॥ २९१ ॥