Śrīkoṣa
Chapter 31

Verse 31.293

विफलं नूनमायाति त्रयोदश्यां समर्चनात् (ग्, घ्: समापनात्) ।
इच्छयाभिमतायां वै एकादश्यां समाचरेत् ॥ २९३ ॥