Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 4
Verse 4.178
Previous
Next
Original
भक्तानां विघ्नजालस्य सर्वदिक्संस्थितस्य च ।
संसारफलदातुर्वै छेदनार्थं समुद्यतौ ॥ १८० ॥
Previous Verse
Next Verse