Śrīkoṣa
Chapter 31

Verse 31.298

स्वबुध्या च त्रयोदश्यामितिकर्तव्यतां चरेत् ।
प्रत्यवायो महांस्तस्य विहितं वैष्णवस्य च ॥ २९८ ॥