Śrīkoṣa
Chapter 31

Verse 31.302

सर्वस्य हृदयस्थो वै देवस्सर्वेश्वरो हरिः ।
सत्यार्थं वेत्ति वै भावं फलं यच्छति तत्समम् ॥ ३०२ ॥