Śrīkoṣa
Chapter 31

Verse 31.303

सुवर्णं रत्नमुदकं षड्रसानि तिलानि च ।
आज्योपवीतातपत्रमुपानद्वस्त्रगोमहीः (क्, ख्: आज्योपवीता * * *) ॥ ३०३ ॥