Śrīkoṣa
Chapter 31

Verse 31.304

स्रग्गन्धदीपधान्यं (क्, ख्: धान्यापस्सत्) च सत्फलं कामिकास्त्वमी ।
प्रदाय समुदायेन कामदास्ते भवन्ति च ॥ ३०४ ॥