Śrīkoṣa
Chapter 4

Verse 4.179

परस्परमुखास्सर्वे स्थानकैस्संस्थितास्समैः ।
गणेशायुतलक्षैस्तु नानावर्णवपुर्धरैः ॥ १८१ ॥