Śrīkoṣa
Chapter 32

Verse 32.2

मन्त्रपूर्वं हि सङ्कल्पं कृत्वा मन्त्रसमर्चने ।
अनिर्वेदान्महाबुद्धे यावदायुष (ष्य) मेव च ॥ २ ॥