Śrīkoṣa
Chapter 32

Verse 32.3

सन्दिष्टदेवतानां च कर्मणा मनसा गिरा ।
यत्नान्निर्हणीयं तच्छक्त्या स्वविभवेन च ॥ ३ ॥