Śrīkoṣa
Chapter 32

Verse 32.5

संयतं गुरुपुत्रं वा भ्रातरं सहदीक्षितम् ।
कनिष्ठमथवा ज्येष्ठमन्यथा कमलोद्भव ॥ ५ ॥