Śrīkoṣa
Chapter 32

Verse 32.12

तद्वन्मुद्राक्षसूत्रं च यथा वै सिद्धिभाग्भवेत् ।
एवमेव हि वै येन विना मन्त्रपरिग्रहात् ॥ १२ ॥