Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 32
Verse 32.17
Previous
Next
Original
तदर्थमर्चनं येन नित्यमङ्गीकृतं पुरा ।
प्रत्यवायं (ख्: प्रत्यवायं भूतंल्लोक पातनस्य तत्फलभाक्भवेत्) हि तल्लोपातस्य तत्फलभाग्भवेत् ॥ १७ ॥
Previous Verse
Next Verse