Śrīkoṣa
Chapter 4

Verse 4.181

कुमुदः कुमुदाक्षश्च प्रसन्नवदनेक्षणौ ।
तुहिनाचलसङ्काशौ प्रथमे वयसि स्थितौ ॥ १८३ ॥