Śrīkoṣa
Chapter 32

Verse 32.19

बहिःप्रतिष्ठितानां च स्थापितानां तु वा गृहे ।
वृत्तिं भुङ्क्ते तु यां यस्य यन्निमित्तं महामते ॥ १९ ॥