Śrīkoṣa
Chapter 32

Verse 32.20

तन्निमित्तात् फलं तस्य सङ्कल्पादेव चाखिलम् ।
तस्मान्न लोपयेद् वृत्तिमाराधनपरायणः ॥ २० ॥