Śrīkoṣa
Chapter 32

Verse 32.22

विदधाति फलं सम्यक् प्रत्यवायं करोति वा ।
एवं ज्ञात्वा प्रयत्नेन शाश्त्रसद्भावमब्जज ॥ २२ ॥