Śrīkoṣa
Chapter 32

Verse 32.24

सार्चा (क्, ख्: सिद्धा) तु शैलकाष्ठोत्था पटे कुड्ये च चित्रिता ।
आत्मशक्त्यनुसारेण सूतकादौ सदार्चने ॥ २४ ॥