Śrīkoṣa
Chapter 32

Verse 32.25

लोपस्संरक्षणीयश्च (क्, ख्: णीयं च * * *; ख्: ज्ञात्वाकालं * * * लाञ्छितम्) ज्ञात्वा कालं कुलोत्थि (चि ?) तम् ।
कृत्वा स्वस्वनिवृत्तिं च श्रद्धापूतेन चेतसा ॥ २५ ॥