Śrīkoṣa
Chapter 32

Verse 32.30

सह (क्, ख्: * * * सश्रद्धया) वै भोगसम्पत्या भक्त्या सश्रद्धया द्विज ।
नीतिमार्गगतेनैव बुध्या तु सुविशुद्धया ॥ ३० ॥