Śrīkoṣa
Chapter 32

Verse 32.33

प्रत्यहं च विशेषेण तव ? विघ्नं यथा भवेत् ।
विप्रादीनां च भक्तानां विप्रयोगादिकात्तु वै ॥ ३३ ॥