Śrīkoṣa
Chapter 32

Verse 32.34

दिव्यपित्र्योचितं स्नानं कृत्वा तदनु पौष्कर ।
प्राणायामं जपान्तं च प्राधान्येनाभिवर्तिनाम् (क्, ख्: प्राधान्येनाभव * * *) ॥ ३४ ॥