Śrīkoṣa
Chapter 32

Verse 32.35

मन्त्राणां च महत्तेषां सिद्धान्ताख्यागमस्य च ।
प्राप्यते तदनुष्ठानात् सर्मोत्कृष्टरं फलम् ॥ ३५ ॥