Śrīkoṣa
Chapter 32

Verse 32.36

तथा च कमलोद्भूत जगत्यस्मिन् हि दृश्यते ।
देवासुरमनुष्याणां व्यवहारं स्वभावजम् ॥ ३६ ॥