Śrīkoṣa
Chapter 32

Verse 32.42

ज्ञानकर्मरतानां च सिद्धयो विविधास्त्विह ।
सर्वथा यान्ति कैवल्यं शश्वद्देह परीक्षया (परिक्षयात् इति स्यात्) ॥ ४२ ॥