Śrīkoṣa
Chapter 32

Verse 32.47

यच्चाभिमानिके रूपे भोगे व्यक्तिं ब्रजन्ति च ।
तत्पुनर्भोगकैवल्यसिद्धये स्वयमेव हि ॥ ४७ ॥