Śrīkoṣa
Chapter 32

Verse 32.49

साम्प्रतं च प्रबुद्धैस्तु सा पद्मदललोचन ।
क्षेप्तव्या ? भावनापेक्षो वस्तु (ग्, घ्: भावनापक्षे वस्तुतः) तच्चासतो न हि ॥ ४९ ॥