Śrīkoṣa
Chapter 32

Verse 32.51

सम्यगच्युतभक्त्या वै (क्, ख्: * * * निर्मली) निर्मलीकृतचेतसाम् ।
यथाजलत्वं वै वह्नेर्युक्तिभिर्नोपपद्यते ॥ ५१ ॥