Śrīkoṣa
Chapter 32

Verse 32.52

एवं जलस्य वह्नित्वं न कदाचित प्रजायते ।
यत्र वा मन्त्रिणा ताभ्यो(भ्यां)विपर्यासोऽभिदृश्यते ॥ ५२ ॥