Śrīkoṣa
Chapter 32

Verse 32.54

ज्ञानमूर्तिस्तु भगवान् भक्तानुग्रहकाम्यया ।
भुक्त्वा भोगात्मनांशेन भुनक्ति स्वयमेव हि ॥ ५४ ॥