Śrīkoṣa
Chapter 32

Verse 32.63

भक्तिश्रद्धापराणां च बोधितानां च देशिकैः ।
विना गर्वोक्तिभिश्चैव वाक्यैश्चित्तानुरञ्जकैः ॥ ६३ ॥